रत्नसंघ

Menu Close
Menu Close

पच्चक्खाण पारने का पाठ

…………………….पच्चक्खाणं कयं तं पच्चक्खाणं सम्मं काएणं, न फासियं, न पालियं, न तीरियं, न किट्टियं, न सोहियं, न आराहियं तस्स मिच्छा मि दुक्कडं।

एगट्ठाण-सूत्र (एक स्थान)

एगट्ठाणं पच्चक्खामि चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं सागारियागारेणं गुरुअब्भुट्ठाणेणं (पारिट्ठावणियागारेणं) महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।

दिवसचरिम-सूत्र

दिवसचरिमं पच्चक्खामि चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।

अभिग्गह-सूत्र (अभिग्रह)

अभिग्गहं पच्चक्खामि चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।

निव्विगइयं-सूत्र (नीवी)

निव्विगइयं पच्चक्खामि अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहिसंसट्ठेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं (पारिट्ठावणियागारेणं) महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।

आयंबिल सूत्र (आयम्बिल)

उग्गए सूरे आयंबिलं पच्चक्खामि अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहिसंसट्ठेणं उक्खित्तविवेगेणं (पारिट्ठावणियागारेणं) महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।

अभत्तट्ठ सूत्र (उपवास)

उग्गए सूरे अभत्तट्ठं पच्चक्खामि, तिविहं पि चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।

एगासणा सूत्र (एकासना)

उग्गए सूरे एगासणं पच्चक्खामि तिविहंपि आहारं असणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं सागारियागारेणं आकुंचणपसारणेणं गुरूअब्भुट्ठाणेणं (पारिट्ठावणियागारेणं) महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।

पौरसी का पाठ

उग्गए सूरे पोरिसियं पच्चक्खामि चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अण्णत्थणाभोेगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।।

नवकारसी का पाठ

उग्गए सूरे णमुक्कारसहियं पच्चक्खामि चउव्विहं पि आहारं असणं, पाणं, खाइमं, साइमं, अण्णत्थणाभोेगेणं, सहसागारेणं वोसिरामि।